Declension table of ?bhadrāmahiman

Deva

MasculineSingularDualPlural
Nominativebhadrāmahimā bhadrāmahimāṇau bhadrāmahimāṇaḥ
Vocativebhadrāmahiman bhadrāmahimāṇau bhadrāmahimāṇaḥ
Accusativebhadrāmahimāṇam bhadrāmahimāṇau bhadrāmahimṇaḥ
Instrumentalbhadrāmahimṇā bhadrāmahimabhyām bhadrāmahimabhiḥ
Dativebhadrāmahimṇe bhadrāmahimabhyām bhadrāmahimabhyaḥ
Ablativebhadrāmahimṇaḥ bhadrāmahimabhyām bhadrāmahimabhyaḥ
Genitivebhadrāmahimṇaḥ bhadrāmahimṇoḥ bhadrāmahimṇām
Locativebhadrāmahimṇi bhadrāmahimaṇi bhadrāmahimṇoḥ bhadrāmahimasu

Compound bhadrāmahima -

Adverb -bhadrāmahimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria