Declension table of ?bhadrākṣa

Deva

MasculineSingularDualPlural
Nominativebhadrākṣaḥ bhadrākṣau bhadrākṣāḥ
Vocativebhadrākṣa bhadrākṣau bhadrākṣāḥ
Accusativebhadrākṣam bhadrākṣau bhadrākṣān
Instrumentalbhadrākṣeṇa bhadrākṣābhyām bhadrākṣaiḥ bhadrākṣebhiḥ
Dativebhadrākṣāya bhadrākṣābhyām bhadrākṣebhyaḥ
Ablativebhadrākṣāt bhadrākṣābhyām bhadrākṣebhyaḥ
Genitivebhadrākṣasya bhadrākṣayoḥ bhadrākṣāṇām
Locativebhadrākṣe bhadrākṣayoḥ bhadrākṣeṣu

Compound bhadrākṣa -

Adverb -bhadrākṣam -bhadrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria