Declension table of ?bhadrāṅga

Deva

MasculineSingularDualPlural
Nominativebhadrāṅgaḥ bhadrāṅgau bhadrāṅgāḥ
Vocativebhadrāṅga bhadrāṅgau bhadrāṅgāḥ
Accusativebhadrāṅgam bhadrāṅgau bhadrāṅgān
Instrumentalbhadrāṅgeṇa bhadrāṅgābhyām bhadrāṅgaiḥ bhadrāṅgebhiḥ
Dativebhadrāṅgāya bhadrāṅgābhyām bhadrāṅgebhyaḥ
Ablativebhadrāṅgāt bhadrāṅgābhyām bhadrāṅgebhyaḥ
Genitivebhadrāṅgasya bhadrāṅgayoḥ bhadrāṅgāṇām
Locativebhadrāṅge bhadrāṅgayoḥ bhadrāṅgeṣu

Compound bhadrāṅga -

Adverb -bhadrāṅgam -bhadrāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria