Declension table of ?bhadrābhadra

Deva

NeuterSingularDualPlural
Nominativebhadrābhadram bhadrābhadre bhadrābhadrāṇi
Vocativebhadrābhadra bhadrābhadre bhadrābhadrāṇi
Accusativebhadrābhadram bhadrābhadre bhadrābhadrāṇi
Instrumentalbhadrābhadreṇa bhadrābhadrābhyām bhadrābhadraiḥ
Dativebhadrābhadrāya bhadrābhadrābhyām bhadrābhadrebhyaḥ
Ablativebhadrābhadrāt bhadrābhadrābhyām bhadrābhadrebhyaḥ
Genitivebhadrābhadrasya bhadrābhadrayoḥ bhadrābhadrāṇām
Locativebhadrābhadre bhadrābhadrayoḥ bhadrābhadreṣu

Compound bhadrābhadra -

Adverb -bhadrābhadram -bhadrābhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria