Declension table of ?bhadraṅkaraṇa

Deva

NeuterSingularDualPlural
Nominativebhadraṅkaraṇam bhadraṅkaraṇe bhadraṅkaraṇāni
Vocativebhadraṅkaraṇa bhadraṅkaraṇe bhadraṅkaraṇāni
Accusativebhadraṅkaraṇam bhadraṅkaraṇe bhadraṅkaraṇāni
Instrumentalbhadraṅkaraṇena bhadraṅkaraṇābhyām bhadraṅkaraṇaiḥ
Dativebhadraṅkaraṇāya bhadraṅkaraṇābhyām bhadraṅkaraṇebhyaḥ
Ablativebhadraṅkaraṇāt bhadraṅkaraṇābhyām bhadraṅkaraṇebhyaḥ
Genitivebhadraṅkaraṇasya bhadraṅkaraṇayoḥ bhadraṅkaraṇānām
Locativebhadraṅkaraṇe bhadraṅkaraṇayoḥ bhadraṅkaraṇeṣu

Compound bhadraṅkaraṇa -

Adverb -bhadraṅkaraṇam -bhadraṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria