Declension table of ?bhadraṅkaraṇa

Deva

MasculineSingularDualPlural
Nominativebhadraṅkaraṇaḥ bhadraṅkaraṇau bhadraṅkaraṇāḥ
Vocativebhadraṅkaraṇa bhadraṅkaraṇau bhadraṅkaraṇāḥ
Accusativebhadraṅkaraṇam bhadraṅkaraṇau bhadraṅkaraṇān
Instrumentalbhadraṅkaraṇena bhadraṅkaraṇābhyām bhadraṅkaraṇaiḥ bhadraṅkaraṇebhiḥ
Dativebhadraṅkaraṇāya bhadraṅkaraṇābhyām bhadraṅkaraṇebhyaḥ
Ablativebhadraṅkaraṇāt bhadraṅkaraṇābhyām bhadraṅkaraṇebhyaḥ
Genitivebhadraṅkaraṇasya bhadraṅkaraṇayoḥ bhadraṅkaraṇānām
Locativebhadraṅkaraṇe bhadraṅkaraṇayoḥ bhadraṅkaraṇeṣu

Compound bhadraṅkaraṇa -

Adverb -bhadraṅkaraṇam -bhadraṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria