Declension table of ?bhadraṅkara

Deva

NeuterSingularDualPlural
Nominativebhadraṅkaram bhadraṅkare bhadraṅkarāṇi
Vocativebhadraṅkara bhadraṅkare bhadraṅkarāṇi
Accusativebhadraṅkaram bhadraṅkare bhadraṅkarāṇi
Instrumentalbhadraṅkareṇa bhadraṅkarābhyām bhadraṅkaraiḥ
Dativebhadraṅkarāya bhadraṅkarābhyām bhadraṅkarebhyaḥ
Ablativebhadraṅkarāt bhadraṅkarābhyām bhadraṅkarebhyaḥ
Genitivebhadraṅkarasya bhadraṅkarayoḥ bhadraṅkarāṇām
Locativebhadraṅkare bhadraṅkarayoḥ bhadraṅkareṣu

Compound bhadraṅkara -

Adverb -bhadraṅkaram -bhadraṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria