Declension table of ?bhadantavarman

Deva

MasculineSingularDualPlural
Nominativebhadantavarmā bhadantavarmāṇau bhadantavarmāṇaḥ
Vocativebhadantavarman bhadantavarmāṇau bhadantavarmāṇaḥ
Accusativebhadantavarmāṇam bhadantavarmāṇau bhadantavarmaṇaḥ
Instrumentalbhadantavarmaṇā bhadantavarmabhyām bhadantavarmabhiḥ
Dativebhadantavarmaṇe bhadantavarmabhyām bhadantavarmabhyaḥ
Ablativebhadantavarmaṇaḥ bhadantavarmabhyām bhadantavarmabhyaḥ
Genitivebhadantavarmaṇaḥ bhadantavarmaṇoḥ bhadantavarmaṇām
Locativebhadantavarmaṇi bhadantavarmaṇoḥ bhadantavarmasu

Compound bhadantavarma -

Adverb -bhadantavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria