Declension table of ?bhabhrama

Deva

MasculineSingularDualPlural
Nominativebhabhramaḥ bhabhramau bhabhramāḥ
Vocativebhabhrama bhabhramau bhabhramāḥ
Accusativebhabhramam bhabhramau bhabhramān
Instrumentalbhabhrameṇa bhabhramābhyām bhabhramaiḥ bhabhramebhiḥ
Dativebhabhramāya bhabhramābhyām bhabhramebhyaḥ
Ablativebhabhramāt bhabhramābhyām bhabhramebhyaḥ
Genitivebhabhramasya bhabhramayoḥ bhabhramāṇām
Locativebhabhrame bhabhramayoḥ bhabhrameṣu

Compound bhabhrama -

Adverb -bhabhramam -bhabhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria