Declension table of ?bhāvyatva

Deva

NeuterSingularDualPlural
Nominativebhāvyatvam bhāvyatve bhāvyatvāni
Vocativebhāvyatva bhāvyatve bhāvyatvāni
Accusativebhāvyatvam bhāvyatve bhāvyatvāni
Instrumentalbhāvyatvena bhāvyatvābhyām bhāvyatvaiḥ
Dativebhāvyatvāya bhāvyatvābhyām bhāvyatvebhyaḥ
Ablativebhāvyatvāt bhāvyatvābhyām bhāvyatvebhyaḥ
Genitivebhāvyatvasya bhāvyatvayoḥ bhāvyatvānām
Locativebhāvyatve bhāvyatvayoḥ bhāvyatveṣu

Compound bhāvyatva -

Adverb -bhāvyatvam -bhāvyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria