Declension table of ?bhāvyatā

Deva

FeminineSingularDualPlural
Nominativebhāvyatā bhāvyate bhāvyatāḥ
Vocativebhāvyate bhāvyate bhāvyatāḥ
Accusativebhāvyatām bhāvyate bhāvyatāḥ
Instrumentalbhāvyatayā bhāvyatābhyām bhāvyatābhiḥ
Dativebhāvyatāyai bhāvyatābhyām bhāvyatābhyaḥ
Ablativebhāvyatāyāḥ bhāvyatābhyām bhāvyatābhyaḥ
Genitivebhāvyatāyāḥ bhāvyatayoḥ bhāvyatānām
Locativebhāvyatāyām bhāvyatayoḥ bhāvyatāsu

Adverb -bhāvyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria