Declension table of ?bhāvitabuddhi

Deva

MasculineSingularDualPlural
Nominativebhāvitabuddhiḥ bhāvitabuddhī bhāvitabuddhayaḥ
Vocativebhāvitabuddhe bhāvitabuddhī bhāvitabuddhayaḥ
Accusativebhāvitabuddhim bhāvitabuddhī bhāvitabuddhīn
Instrumentalbhāvitabuddhinā bhāvitabuddhibhyām bhāvitabuddhibhiḥ
Dativebhāvitabuddhaye bhāvitabuddhibhyām bhāvitabuddhibhyaḥ
Ablativebhāvitabuddheḥ bhāvitabuddhibhyām bhāvitabuddhibhyaḥ
Genitivebhāvitabuddheḥ bhāvitabuddhyoḥ bhāvitabuddhīnām
Locativebhāvitabuddhau bhāvitabuddhyoḥ bhāvitabuddhiṣu

Compound bhāvitabuddhi -

Adverb -bhāvitabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria