Declension table of ?bhāvitabhāvana

Deva

MasculineSingularDualPlural
Nominativebhāvitabhāvanaḥ bhāvitabhāvanau bhāvitabhāvanāḥ
Vocativebhāvitabhāvana bhāvitabhāvanau bhāvitabhāvanāḥ
Accusativebhāvitabhāvanam bhāvitabhāvanau bhāvitabhāvanān
Instrumentalbhāvitabhāvanena bhāvitabhāvanābhyām bhāvitabhāvanaiḥ
Dativebhāvitabhāvanāya bhāvitabhāvanābhyām bhāvitabhāvanebhyaḥ
Ablativebhāvitabhāvanāt bhāvitabhāvanābhyām bhāvitabhāvanebhyaḥ
Genitivebhāvitabhāvanasya bhāvitabhāvanayoḥ bhāvitabhāvanānām
Locativebhāvitabhāvane bhāvitabhāvanayoḥ bhāvitabhāvaneṣu

Compound bhāvitabhāvana -

Adverb -bhāvitabhāvanam -bhāvitabhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria