Declension table of ?bhāvitabhāvanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhāvitabhāvanaḥ | bhāvitabhāvanau | bhāvitabhāvanāḥ |
Vocative | bhāvitabhāvana | bhāvitabhāvanau | bhāvitabhāvanāḥ |
Accusative | bhāvitabhāvanam | bhāvitabhāvanau | bhāvitabhāvanān |
Instrumental | bhāvitabhāvanena | bhāvitabhāvanābhyām | bhāvitabhāvanaiḥ |
Dative | bhāvitabhāvanāya | bhāvitabhāvanābhyām | bhāvitabhāvanebhyaḥ |
Ablative | bhāvitabhāvanāt | bhāvitabhāvanābhyām | bhāvitabhāvanebhyaḥ |
Genitive | bhāvitabhāvanasya | bhāvitabhāvanayoḥ | bhāvitabhāvanānām |
Locative | bhāvitabhāvane | bhāvitabhāvanayoḥ | bhāvitabhāvaneṣu |