Declension table of ?bhāvitātman

Deva

MasculineSingularDualPlural
Nominativebhāvitātmā bhāvitātmānau bhāvitātmānaḥ
Vocativebhāvitātman bhāvitātmānau bhāvitātmānaḥ
Accusativebhāvitātmānam bhāvitātmānau bhāvitātmanaḥ
Instrumentalbhāvitātmanā bhāvitātmabhyām bhāvitātmabhiḥ
Dativebhāvitātmane bhāvitātmabhyām bhāvitātmabhyaḥ
Ablativebhāvitātmanaḥ bhāvitātmabhyām bhāvitātmabhyaḥ
Genitivebhāvitātmanaḥ bhāvitātmanoḥ bhāvitātmanām
Locativebhāvitātmani bhāvitātmanoḥ bhāvitātmasu

Compound bhāvitātma -

Adverb -bhāvitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria