Declension table of bhāvitā

Deva

FeminineSingularDualPlural
Nominativebhāvitā bhāvite bhāvitāḥ
Vocativebhāvite bhāvite bhāvitāḥ
Accusativebhāvitām bhāvite bhāvitāḥ
Instrumentalbhāvitayā bhāvitābhyām bhāvitābhiḥ
Dativebhāvitāyai bhāvitābhyām bhāvitābhyaḥ
Ablativebhāvitāyāḥ bhāvitābhyām bhāvitābhyaḥ
Genitivebhāvitāyāḥ bhāvitayoḥ bhāvitānām
Locativebhāvitāyām bhāvitayoḥ bhāvitāsu

Adverb -bhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria