Declension table of ?bhāviprāyaścitta

Deva

NeuterSingularDualPlural
Nominativebhāviprāyaścittam bhāviprāyaścitte bhāviprāyaścittāni
Vocativebhāviprāyaścitta bhāviprāyaścitte bhāviprāyaścittāni
Accusativebhāviprāyaścittam bhāviprāyaścitte bhāviprāyaścittāni
Instrumentalbhāviprāyaścittena bhāviprāyaścittābhyām bhāviprāyaścittaiḥ
Dativebhāviprāyaścittāya bhāviprāyaścittābhyām bhāviprāyaścittebhyaḥ
Ablativebhāviprāyaścittāt bhāviprāyaścittābhyām bhāviprāyaścittebhyaḥ
Genitivebhāviprāyaścittasya bhāviprāyaścittayoḥ bhāviprāyaścittānām
Locativebhāviprāyaścitte bhāviprāyaścittayoḥ bhāviprāyaścitteṣu

Compound bhāviprāyaścitta -

Adverb -bhāviprāyaścittam -bhāviprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria