Declension table of bhāvika

Deva

MasculineSingularDualPlural
Nominativebhāvikaḥ bhāvikau bhāvikāḥ
Vocativebhāvika bhāvikau bhāvikāḥ
Accusativebhāvikam bhāvikau bhāvikān
Instrumentalbhāvikena bhāvikābhyām bhāvikaiḥ bhāvikebhiḥ
Dativebhāvikāya bhāvikābhyām bhāvikebhyaḥ
Ablativebhāvikāt bhāvikābhyām bhāvikebhyaḥ
Genitivebhāvikasya bhāvikayoḥ bhāvikānām
Locativebhāvike bhāvikayoḥ bhāvikeṣu

Compound bhāvika -

Adverb -bhāvikam -bhāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria