Declension table of ?bhāvicakravartin

Deva

MasculineSingularDualPlural
Nominativebhāvicakravartī bhāvicakravartinau bhāvicakravartinaḥ
Vocativebhāvicakravartin bhāvicakravartinau bhāvicakravartinaḥ
Accusativebhāvicakravartinam bhāvicakravartinau bhāvicakravartinaḥ
Instrumentalbhāvicakravartinā bhāvicakravartibhyām bhāvicakravartibhiḥ
Dativebhāvicakravartine bhāvicakravartibhyām bhāvicakravartibhyaḥ
Ablativebhāvicakravartinaḥ bhāvicakravartibhyām bhāvicakravartibhyaḥ
Genitivebhāvicakravartinaḥ bhāvicakravartinoḥ bhāvicakravartinām
Locativebhāvicakravartini bhāvicakravartinoḥ bhāvicakravartiṣu

Compound bhāvicakravarti -

Adverb -bhāvicakravarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria