Declension table of ?bhāvaśūnyā

Deva

FeminineSingularDualPlural
Nominativebhāvaśūnyā bhāvaśūnye bhāvaśūnyāḥ
Vocativebhāvaśūnye bhāvaśūnye bhāvaśūnyāḥ
Accusativebhāvaśūnyām bhāvaśūnye bhāvaśūnyāḥ
Instrumentalbhāvaśūnyayā bhāvaśūnyābhyām bhāvaśūnyābhiḥ
Dativebhāvaśūnyāyai bhāvaśūnyābhyām bhāvaśūnyābhyaḥ
Ablativebhāvaśūnyāyāḥ bhāvaśūnyābhyām bhāvaśūnyābhyaḥ
Genitivebhāvaśūnyāyāḥ bhāvaśūnyayoḥ bhāvaśūnyānām
Locativebhāvaśūnyāyām bhāvaśūnyayoḥ bhāvaśūnyāsu

Adverb -bhāvaśūnyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria