Declension table of ?bhāvaśūnya

Deva

NeuterSingularDualPlural
Nominativebhāvaśūnyam bhāvaśūnye bhāvaśūnyāni
Vocativebhāvaśūnya bhāvaśūnye bhāvaśūnyāni
Accusativebhāvaśūnyam bhāvaśūnye bhāvaśūnyāni
Instrumentalbhāvaśūnyena bhāvaśūnyābhyām bhāvaśūnyaiḥ
Dativebhāvaśūnyāya bhāvaśūnyābhyām bhāvaśūnyebhyaḥ
Ablativebhāvaśūnyāt bhāvaśūnyābhyām bhāvaśūnyebhyaḥ
Genitivebhāvaśūnyasya bhāvaśūnyayoḥ bhāvaśūnyānām
Locativebhāvaśūnye bhāvaśūnyayoḥ bhāvaśūnyeṣu

Compound bhāvaśūnya -

Adverb -bhāvaśūnyam -bhāvaśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria