Declension table of ?bhāvaśuddhi

Deva

FeminineSingularDualPlural
Nominativebhāvaśuddhiḥ bhāvaśuddhī bhāvaśuddhayaḥ
Vocativebhāvaśuddhe bhāvaśuddhī bhāvaśuddhayaḥ
Accusativebhāvaśuddhim bhāvaśuddhī bhāvaśuddhīḥ
Instrumentalbhāvaśuddhyā bhāvaśuddhibhyām bhāvaśuddhibhiḥ
Dativebhāvaśuddhyai bhāvaśuddhaye bhāvaśuddhibhyām bhāvaśuddhibhyaḥ
Ablativebhāvaśuddhyāḥ bhāvaśuddheḥ bhāvaśuddhibhyām bhāvaśuddhibhyaḥ
Genitivebhāvaśuddhyāḥ bhāvaśuddheḥ bhāvaśuddhyoḥ bhāvaśuddhīnām
Locativebhāvaśuddhyām bhāvaśuddhau bhāvaśuddhyoḥ bhāvaśuddhiṣu

Compound bhāvaśuddhi -

Adverb -bhāvaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria