Declension table of ?bhāvaśarman

Deva

MasculineSingularDualPlural
Nominativebhāvaśarmā bhāvaśarmāṇau bhāvaśarmāṇaḥ
Vocativebhāvaśarman bhāvaśarmāṇau bhāvaśarmāṇaḥ
Accusativebhāvaśarmāṇam bhāvaśarmāṇau bhāvaśarmaṇaḥ
Instrumentalbhāvaśarmaṇā bhāvaśarmabhyām bhāvaśarmabhiḥ
Dativebhāvaśarmaṇe bhāvaśarmabhyām bhāvaśarmabhyaḥ
Ablativebhāvaśarmaṇaḥ bhāvaśarmabhyām bhāvaśarmabhyaḥ
Genitivebhāvaśarmaṇaḥ bhāvaśarmaṇoḥ bhāvaśarmaṇām
Locativebhāvaśarmaṇi bhāvaśarmaṇoḥ bhāvaśarmasu

Compound bhāvaśarma -

Adverb -bhāvaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria