Declension table of ?bhāvaśabda

Deva

MasculineSingularDualPlural
Nominativebhāvaśabdaḥ bhāvaśabdau bhāvaśabdāḥ
Vocativebhāvaśabda bhāvaśabdau bhāvaśabdāḥ
Accusativebhāvaśabdam bhāvaśabdau bhāvaśabdān
Instrumentalbhāvaśabdena bhāvaśabdābhyām bhāvaśabdaiḥ bhāvaśabdebhiḥ
Dativebhāvaśabdāya bhāvaśabdābhyām bhāvaśabdebhyaḥ
Ablativebhāvaśabdāt bhāvaśabdābhyām bhāvaśabdebhyaḥ
Genitivebhāvaśabdasya bhāvaśabdayoḥ bhāvaśabdānām
Locativebhāvaśabde bhāvaśabdayoḥ bhāvaśabdeṣu

Compound bhāvaśabda -

Adverb -bhāvaśabdam -bhāvaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria