Declension table of ?bhāvaśānti

Deva

FeminineSingularDualPlural
Nominativebhāvaśāntiḥ bhāvaśāntī bhāvaśāntayaḥ
Vocativebhāvaśānte bhāvaśāntī bhāvaśāntayaḥ
Accusativebhāvaśāntim bhāvaśāntī bhāvaśāntīḥ
Instrumentalbhāvaśāntyā bhāvaśāntibhyām bhāvaśāntibhiḥ
Dativebhāvaśāntyai bhāvaśāntaye bhāvaśāntibhyām bhāvaśāntibhyaḥ
Ablativebhāvaśāntyāḥ bhāvaśānteḥ bhāvaśāntibhyām bhāvaśāntibhyaḥ
Genitivebhāvaśāntyāḥ bhāvaśānteḥ bhāvaśāntyoḥ bhāvaśāntīnām
Locativebhāvaśāntyām bhāvaśāntau bhāvaśāntyoḥ bhāvaśāntiṣu

Compound bhāvaśānti -

Adverb -bhāvaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria