Declension table of ?bhāvayu

Deva

NeuterSingularDualPlural
Nominativebhāvayu bhāvayunī bhāvayūni
Vocativebhāvayu bhāvayunī bhāvayūni
Accusativebhāvayu bhāvayunī bhāvayūni
Instrumentalbhāvayunā bhāvayubhyām bhāvayubhiḥ
Dativebhāvayune bhāvayubhyām bhāvayubhyaḥ
Ablativebhāvayunaḥ bhāvayubhyām bhāvayubhyaḥ
Genitivebhāvayunaḥ bhāvayunoḥ bhāvayūnām
Locativebhāvayuni bhāvayunoḥ bhāvayuṣu

Compound bhāvayu -

Adverb -bhāvayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria