Declension table of bhāvayitavya

Deva

NeuterSingularDualPlural
Nominativebhāvayitavyam bhāvayitavye bhāvayitavyāni
Vocativebhāvayitavya bhāvayitavye bhāvayitavyāni
Accusativebhāvayitavyam bhāvayitavye bhāvayitavyāni
Instrumentalbhāvayitavyena bhāvayitavyābhyām bhāvayitavyaiḥ
Dativebhāvayitavyāya bhāvayitavyābhyām bhāvayitavyebhyaḥ
Ablativebhāvayitavyāt bhāvayitavyābhyām bhāvayitavyebhyaḥ
Genitivebhāvayitavyasya bhāvayitavyayoḥ bhāvayitavyānām
Locativebhāvayitavye bhāvayitavyayoḥ bhāvayitavyeṣu

Compound bhāvayitavya -

Adverb -bhāvayitavyam -bhāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria