Declension table of ?bhāvayavya

Deva

MasculineSingularDualPlural
Nominativebhāvayavyaḥ bhāvayavyau bhāvayavyāḥ
Vocativebhāvayavya bhāvayavyau bhāvayavyāḥ
Accusativebhāvayavyam bhāvayavyau bhāvayavyān
Instrumentalbhāvayavyena bhāvayavyābhyām bhāvayavyaiḥ bhāvayavyebhiḥ
Dativebhāvayavyāya bhāvayavyābhyām bhāvayavyebhyaḥ
Ablativebhāvayavyāt bhāvayavyābhyām bhāvayavyebhyaḥ
Genitivebhāvayavyasya bhāvayavyayoḥ bhāvayavyānām
Locativebhāvayavye bhāvayavyayoḥ bhāvayavyeṣu

Compound bhāvayavya -

Adverb -bhāvayavyam -bhāvayavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria