Declension table of ?bhāvaviśodhinī

Deva

FeminineSingularDualPlural
Nominativebhāvaviśodhinī bhāvaviśodhinyau bhāvaviśodhinyaḥ
Vocativebhāvaviśodhini bhāvaviśodhinyau bhāvaviśodhinyaḥ
Accusativebhāvaviśodhinīm bhāvaviśodhinyau bhāvaviśodhinīḥ
Instrumentalbhāvaviśodhinyā bhāvaviśodhinībhyām bhāvaviśodhinībhiḥ
Dativebhāvaviśodhinyai bhāvaviśodhinībhyām bhāvaviśodhinībhyaḥ
Ablativebhāvaviśodhinyāḥ bhāvaviśodhinībhyām bhāvaviśodhinībhyaḥ
Genitivebhāvaviśodhinyāḥ bhāvaviśodhinyoḥ bhāvaviśodhinīnām
Locativebhāvaviśodhinyām bhāvaviśodhinyoḥ bhāvaviśodhinīṣu

Compound bhāvaviśodhini - bhāvaviśodhinī -

Adverb -bhāvaviśodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria