Declension table of ?bhāvavilāsa

Deva

MasculineSingularDualPlural
Nominativebhāvavilāsaḥ bhāvavilāsau bhāvavilāsāḥ
Vocativebhāvavilāsa bhāvavilāsau bhāvavilāsāḥ
Accusativebhāvavilāsam bhāvavilāsau bhāvavilāsān
Instrumentalbhāvavilāsena bhāvavilāsābhyām bhāvavilāsaiḥ bhāvavilāsebhiḥ
Dativebhāvavilāsāya bhāvavilāsābhyām bhāvavilāsebhyaḥ
Ablativebhāvavilāsāt bhāvavilāsābhyām bhāvavilāsebhyaḥ
Genitivebhāvavilāsasya bhāvavilāsayoḥ bhāvavilāsānām
Locativebhāvavilāse bhāvavilāsayoḥ bhāvavilāseṣu

Compound bhāvavilāsa -

Adverb -bhāvavilāsam -bhāvavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria