Declension table of ?bhāvavatā

Deva

FeminineSingularDualPlural
Nominativebhāvavatā bhāvavate bhāvavatāḥ
Vocativebhāvavate bhāvavate bhāvavatāḥ
Accusativebhāvavatām bhāvavate bhāvavatāḥ
Instrumentalbhāvavatayā bhāvavatābhyām bhāvavatābhiḥ
Dativebhāvavatāyai bhāvavatābhyām bhāvavatābhyaḥ
Ablativebhāvavatāyāḥ bhāvavatābhyām bhāvavatābhyaḥ
Genitivebhāvavatāyāḥ bhāvavatayoḥ bhāvavatānām
Locativebhāvavatāyām bhāvavatayoḥ bhāvavatāsu

Adverb -bhāvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria