Declension table of ?bhāvavat

Deva

NeuterSingularDualPlural
Nominativebhāvavat bhāvavantī bhāvavatī bhāvavanti
Vocativebhāvavat bhāvavantī bhāvavatī bhāvavanti
Accusativebhāvavat bhāvavantī bhāvavatī bhāvavanti
Instrumentalbhāvavatā bhāvavadbhyām bhāvavadbhiḥ
Dativebhāvavate bhāvavadbhyām bhāvavadbhyaḥ
Ablativebhāvavataḥ bhāvavadbhyām bhāvavadbhyaḥ
Genitivebhāvavataḥ bhāvavatoḥ bhāvavatām
Locativebhāvavati bhāvavatoḥ bhāvavatsu

Adverb -bhāvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria