Declension table of ?bhāvatva

Deva

NeuterSingularDualPlural
Nominativebhāvatvam bhāvatve bhāvatvāni
Vocativebhāvatva bhāvatve bhāvatvāni
Accusativebhāvatvam bhāvatve bhāvatvāni
Instrumentalbhāvatvena bhāvatvābhyām bhāvatvaiḥ
Dativebhāvatvāya bhāvatvābhyām bhāvatvebhyaḥ
Ablativebhāvatvāt bhāvatvābhyām bhāvatvebhyaḥ
Genitivebhāvatvasya bhāvatvayoḥ bhāvatvānām
Locativebhāvatve bhāvatvayoḥ bhāvatveṣu

Compound bhāvatva -

Adverb -bhāvatvam -bhāvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria