Declension table of ?bhāvatka

Deva

MasculineSingularDualPlural
Nominativebhāvatkaḥ bhāvatkau bhāvatkāḥ
Vocativebhāvatka bhāvatkau bhāvatkāḥ
Accusativebhāvatkam bhāvatkau bhāvatkān
Instrumentalbhāvatkena bhāvatkābhyām bhāvatkaiḥ
Dativebhāvatkāya bhāvatkābhyām bhāvatkebhyaḥ
Ablativebhāvatkāt bhāvatkābhyām bhāvatkebhyaḥ
Genitivebhāvatkasya bhāvatkayoḥ bhāvatkānām
Locativebhāvatke bhāvatkayoḥ bhāvatkeṣu

Compound bhāvatka -

Adverb -bhāvatkam -bhāvatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria