Declension table of ?bhāvat

Deva

MasculineSingularDualPlural
Nominativebhāvān bhāvantau bhāvantaḥ
Vocativebhāvan bhāvantau bhāvantaḥ
Accusativebhāvantam bhāvantau bhāvataḥ
Instrumentalbhāvatā bhāvadbhyām bhāvadbhiḥ
Dativebhāvate bhāvadbhyām bhāvadbhyaḥ
Ablativebhāvataḥ bhāvadbhyām bhāvadbhyaḥ
Genitivebhāvataḥ bhāvatoḥ bhāvatām
Locativebhāvati bhāvatoḥ bhāvatsu

Compound bhāvat -

Adverb -bhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria