Declension table of ?bhāvasnigdhā

Deva

FeminineSingularDualPlural
Nominativebhāvasnigdhā bhāvasnigdhe bhāvasnigdhāḥ
Vocativebhāvasnigdhe bhāvasnigdhe bhāvasnigdhāḥ
Accusativebhāvasnigdhām bhāvasnigdhe bhāvasnigdhāḥ
Instrumentalbhāvasnigdhayā bhāvasnigdhābhyām bhāvasnigdhābhiḥ
Dativebhāvasnigdhāyai bhāvasnigdhābhyām bhāvasnigdhābhyaḥ
Ablativebhāvasnigdhāyāḥ bhāvasnigdhābhyām bhāvasnigdhābhyaḥ
Genitivebhāvasnigdhāyāḥ bhāvasnigdhayoḥ bhāvasnigdhānām
Locativebhāvasnigdhāyām bhāvasnigdhayoḥ bhāvasnigdhāsu

Adverb -bhāvasnigdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria