Declension table of ?bhāvasnigdha

Deva

NeuterSingularDualPlural
Nominativebhāvasnigdham bhāvasnigdhe bhāvasnigdhāni
Vocativebhāvasnigdha bhāvasnigdhe bhāvasnigdhāni
Accusativebhāvasnigdham bhāvasnigdhe bhāvasnigdhāni
Instrumentalbhāvasnigdhena bhāvasnigdhābhyām bhāvasnigdhaiḥ
Dativebhāvasnigdhāya bhāvasnigdhābhyām bhāvasnigdhebhyaḥ
Ablativebhāvasnigdhāt bhāvasnigdhābhyām bhāvasnigdhebhyaḥ
Genitivebhāvasnigdhasya bhāvasnigdhayoḥ bhāvasnigdhānām
Locativebhāvasnigdhe bhāvasnigdhayoḥ bhāvasnigdheṣu

Compound bhāvasnigdha -

Adverb -bhāvasnigdham -bhāvasnigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria