Declension table of ?bhāvasena

Deva

MasculineSingularDualPlural
Nominativebhāvasenaḥ bhāvasenau bhāvasenāḥ
Vocativebhāvasena bhāvasenau bhāvasenāḥ
Accusativebhāvasenam bhāvasenau bhāvasenān
Instrumentalbhāvasenena bhāvasenābhyām bhāvasenaiḥ bhāvasenebhiḥ
Dativebhāvasenāya bhāvasenābhyām bhāvasenebhyaḥ
Ablativebhāvasenāt bhāvasenābhyām bhāvasenebhyaḥ
Genitivebhāvasenasya bhāvasenayoḥ bhāvasenānām
Locativebhāvasene bhāvasenayoḥ bhāvaseneṣu

Compound bhāvasena -

Adverb -bhāvasenam -bhāvasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria