Declension table of ?bhāvasamāhitā

Deva

FeminineSingularDualPlural
Nominativebhāvasamāhitā bhāvasamāhite bhāvasamāhitāḥ
Vocativebhāvasamāhite bhāvasamāhite bhāvasamāhitāḥ
Accusativebhāvasamāhitām bhāvasamāhite bhāvasamāhitāḥ
Instrumentalbhāvasamāhitayā bhāvasamāhitābhyām bhāvasamāhitābhiḥ
Dativebhāvasamāhitāyai bhāvasamāhitābhyām bhāvasamāhitābhyaḥ
Ablativebhāvasamāhitāyāḥ bhāvasamāhitābhyām bhāvasamāhitābhyaḥ
Genitivebhāvasamāhitāyāḥ bhāvasamāhitayoḥ bhāvasamāhitānām
Locativebhāvasamāhitāyām bhāvasamāhitayoḥ bhāvasamāhitāsu

Adverb -bhāvasamāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria