Declension table of ?bhāvasamāhita

Deva

MasculineSingularDualPlural
Nominativebhāvasamāhitaḥ bhāvasamāhitau bhāvasamāhitāḥ
Vocativebhāvasamāhita bhāvasamāhitau bhāvasamāhitāḥ
Accusativebhāvasamāhitam bhāvasamāhitau bhāvasamāhitān
Instrumentalbhāvasamāhitena bhāvasamāhitābhyām bhāvasamāhitaiḥ bhāvasamāhitebhiḥ
Dativebhāvasamāhitāya bhāvasamāhitābhyām bhāvasamāhitebhyaḥ
Ablativebhāvasamāhitāt bhāvasamāhitābhyām bhāvasamāhitebhyaḥ
Genitivebhāvasamāhitasya bhāvasamāhitayoḥ bhāvasamāhitānām
Locativebhāvasamāhite bhāvasamāhitayoḥ bhāvasamāhiteṣu

Compound bhāvasamāhita -

Adverb -bhāvasamāhitam -bhāvasamāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria