Declension table of ?bhāvasāraviveka

Deva

MasculineSingularDualPlural
Nominativebhāvasāravivekaḥ bhāvasāravivekau bhāvasāravivekāḥ
Vocativebhāvasāraviveka bhāvasāravivekau bhāvasāravivekāḥ
Accusativebhāvasāravivekam bhāvasāravivekau bhāvasāravivekān
Instrumentalbhāvasāravivekeṇa bhāvasāravivekābhyām bhāvasāravivekaiḥ bhāvasāravivekebhiḥ
Dativebhāvasāravivekāya bhāvasāravivekābhyām bhāvasāravivekebhyaḥ
Ablativebhāvasāravivekāt bhāvasāravivekābhyām bhāvasāravivekebhyaḥ
Genitivebhāvasāravivekasya bhāvasāravivekayoḥ bhāvasāravivekāṇām
Locativebhāvasāraviveke bhāvasāravivekayoḥ bhāvasāravivekeṣu

Compound bhāvasāraviveka -

Adverb -bhāvasāravivekam -bhāvasāravivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria