Declension table of ?bhāvasandhi

Deva

MasculineSingularDualPlural
Nominativebhāvasandhiḥ bhāvasandhī bhāvasandhayaḥ
Vocativebhāvasandhe bhāvasandhī bhāvasandhayaḥ
Accusativebhāvasandhim bhāvasandhī bhāvasandhīn
Instrumentalbhāvasandhinā bhāvasandhibhyām bhāvasandhibhiḥ
Dativebhāvasandhaye bhāvasandhibhyām bhāvasandhibhyaḥ
Ablativebhāvasandheḥ bhāvasandhibhyām bhāvasandhibhyaḥ
Genitivebhāvasandheḥ bhāvasandhyoḥ bhāvasandhīnām
Locativebhāvasandhau bhāvasandhyoḥ bhāvasandhiṣu

Compound bhāvasandhi -

Adverb -bhāvasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria