Declension table of ?bhāvarūpa

Deva

MasculineSingularDualPlural
Nominativebhāvarūpaḥ bhāvarūpau bhāvarūpāḥ
Vocativebhāvarūpa bhāvarūpau bhāvarūpāḥ
Accusativebhāvarūpam bhāvarūpau bhāvarūpān
Instrumentalbhāvarūpeṇa bhāvarūpābhyām bhāvarūpaiḥ bhāvarūpebhiḥ
Dativebhāvarūpāya bhāvarūpābhyām bhāvarūpebhyaḥ
Ablativebhāvarūpāt bhāvarūpābhyām bhāvarūpebhyaḥ
Genitivebhāvarūpasya bhāvarūpayoḥ bhāvarūpāṇām
Locativebhāvarūpe bhāvarūpayoḥ bhāvarūpeṣu

Compound bhāvarūpa -

Adverb -bhāvarūpam -bhāvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria