Declension table of ?bhāvaratnakośa

Deva

MasculineSingularDualPlural
Nominativebhāvaratnakośaḥ bhāvaratnakośau bhāvaratnakośāḥ
Vocativebhāvaratnakośa bhāvaratnakośau bhāvaratnakośāḥ
Accusativebhāvaratnakośam bhāvaratnakośau bhāvaratnakośān
Instrumentalbhāvaratnakośena bhāvaratnakośābhyām bhāvaratnakośaiḥ bhāvaratnakośebhiḥ
Dativebhāvaratnakośāya bhāvaratnakośābhyām bhāvaratnakośebhyaḥ
Ablativebhāvaratnakośāt bhāvaratnakośābhyām bhāvaratnakośebhyaḥ
Genitivebhāvaratnakośasya bhāvaratnakośayoḥ bhāvaratnakośānām
Locativebhāvaratnakośe bhāvaratnakośayoḥ bhāvaratnakośeṣu

Compound bhāvaratnakośa -

Adverb -bhāvaratnakośam -bhāvaratnakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria