Declension table of bhāvaprakāśikā

Deva

FeminineSingularDualPlural
Nominativebhāvaprakāśikā bhāvaprakāśike bhāvaprakāśikāḥ
Vocativebhāvaprakāśike bhāvaprakāśike bhāvaprakāśikāḥ
Accusativebhāvaprakāśikām bhāvaprakāśike bhāvaprakāśikāḥ
Instrumentalbhāvaprakāśikayā bhāvaprakāśikābhyām bhāvaprakāśikābhiḥ
Dativebhāvaprakāśikāyai bhāvaprakāśikābhyām bhāvaprakāśikābhyaḥ
Ablativebhāvaprakāśikāyāḥ bhāvaprakāśikābhyām bhāvaprakāśikābhyaḥ
Genitivebhāvaprakāśikāyāḥ bhāvaprakāśikayoḥ bhāvaprakāśikānām
Locativebhāvaprakāśikāyām bhāvaprakāśikayoḥ bhāvaprakāśikāsu

Adverb -bhāvaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria