Declension table of ?bhāvaprakāśaka

Deva

MasculineSingularDualPlural
Nominativebhāvaprakāśakaḥ bhāvaprakāśakau bhāvaprakāśakāḥ
Vocativebhāvaprakāśaka bhāvaprakāśakau bhāvaprakāśakāḥ
Accusativebhāvaprakāśakam bhāvaprakāśakau bhāvaprakāśakān
Instrumentalbhāvaprakāśakena bhāvaprakāśakābhyām bhāvaprakāśakaiḥ bhāvaprakāśakebhiḥ
Dativebhāvaprakāśakāya bhāvaprakāśakābhyām bhāvaprakāśakebhyaḥ
Ablativebhāvaprakāśakāt bhāvaprakāśakābhyām bhāvaprakāśakebhyaḥ
Genitivebhāvaprakāśakasya bhāvaprakāśakayoḥ bhāvaprakāśakānām
Locativebhāvaprakāśake bhāvaprakāśakayoḥ bhāvaprakāśakeṣu

Compound bhāvaprakāśaka -

Adverb -bhāvaprakāśakam -bhāvaprakāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria