Declension table of ?bhāvapradīpoddyota

Deva

MasculineSingularDualPlural
Nominativebhāvapradīpoddyotaḥ bhāvapradīpoddyotau bhāvapradīpoddyotāḥ
Vocativebhāvapradīpoddyota bhāvapradīpoddyotau bhāvapradīpoddyotāḥ
Accusativebhāvapradīpoddyotam bhāvapradīpoddyotau bhāvapradīpoddyotān
Instrumentalbhāvapradīpoddyotena bhāvapradīpoddyotābhyām bhāvapradīpoddyotaiḥ
Dativebhāvapradīpoddyotāya bhāvapradīpoddyotābhyām bhāvapradīpoddyotebhyaḥ
Ablativebhāvapradīpoddyotāt bhāvapradīpoddyotābhyām bhāvapradīpoddyotebhyaḥ
Genitivebhāvapradīpoddyotasya bhāvapradīpoddyotayoḥ bhāvapradīpoddyotānām
Locativebhāvapradīpoddyote bhāvapradīpoddyotayoḥ bhāvapradīpoddyoteṣu

Compound bhāvapradīpoddyota -

Adverb -bhāvapradīpoddyotam -bhāvapradīpoddyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria