Declension table of ?bhāvapradīpikā

Deva

FeminineSingularDualPlural
Nominativebhāvapradīpikā bhāvapradīpike bhāvapradīpikāḥ
Vocativebhāvapradīpike bhāvapradīpike bhāvapradīpikāḥ
Accusativebhāvapradīpikām bhāvapradīpike bhāvapradīpikāḥ
Instrumentalbhāvapradīpikayā bhāvapradīpikābhyām bhāvapradīpikābhiḥ
Dativebhāvapradīpikāyai bhāvapradīpikābhyām bhāvapradīpikābhyaḥ
Ablativebhāvapradīpikāyāḥ bhāvapradīpikābhyām bhāvapradīpikābhyaḥ
Genitivebhāvapradīpikāyāḥ bhāvapradīpikayoḥ bhāvapradīpikānām
Locativebhāvapradīpikāyām bhāvapradīpikayoḥ bhāvapradīpikāsu

Adverb -bhāvapradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria