Declension table of ?bhāvaprabodhinī

Deva

FeminineSingularDualPlural
Nominativebhāvaprabodhinī bhāvaprabodhinyau bhāvaprabodhinyaḥ
Vocativebhāvaprabodhini bhāvaprabodhinyau bhāvaprabodhinyaḥ
Accusativebhāvaprabodhinīm bhāvaprabodhinyau bhāvaprabodhinīḥ
Instrumentalbhāvaprabodhinyā bhāvaprabodhinībhyām bhāvaprabodhinībhiḥ
Dativebhāvaprabodhinyai bhāvaprabodhinībhyām bhāvaprabodhinībhyaḥ
Ablativebhāvaprabodhinyāḥ bhāvaprabodhinībhyām bhāvaprabodhinībhyaḥ
Genitivebhāvaprabodhinyāḥ bhāvaprabodhinyoḥ bhāvaprabodhinīnām
Locativebhāvaprabodhinyām bhāvaprabodhinyoḥ bhāvaprabodhinīṣu

Compound bhāvaprabodhini - bhāvaprabodhinī -

Adverb -bhāvaprabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria