Declension table of ?bhāvaphalādhyāya

Deva

MasculineSingularDualPlural
Nominativebhāvaphalādhyāyaḥ bhāvaphalādhyāyau bhāvaphalādhyāyāḥ
Vocativebhāvaphalādhyāya bhāvaphalādhyāyau bhāvaphalādhyāyāḥ
Accusativebhāvaphalādhyāyam bhāvaphalādhyāyau bhāvaphalādhyāyān
Instrumentalbhāvaphalādhyāyena bhāvaphalādhyāyābhyām bhāvaphalādhyāyaiḥ bhāvaphalādhyāyebhiḥ
Dativebhāvaphalādhyāyāya bhāvaphalādhyāyābhyām bhāvaphalādhyāyebhyaḥ
Ablativebhāvaphalādhyāyāt bhāvaphalādhyāyābhyām bhāvaphalādhyāyebhyaḥ
Genitivebhāvaphalādhyāyasya bhāvaphalādhyāyayoḥ bhāvaphalādhyāyānām
Locativebhāvaphalādhyāye bhāvaphalādhyāyayoḥ bhāvaphalādhyāyeṣu

Compound bhāvaphalādhyāya -

Adverb -bhāvaphalādhyāyam -bhāvaphalādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria