Declension table of ?bhāvanāśraya

Deva

MasculineSingularDualPlural
Nominativebhāvanāśrayaḥ bhāvanāśrayau bhāvanāśrayāḥ
Vocativebhāvanāśraya bhāvanāśrayau bhāvanāśrayāḥ
Accusativebhāvanāśrayam bhāvanāśrayau bhāvanāśrayān
Instrumentalbhāvanāśrayeṇa bhāvanāśrayābhyām bhāvanāśrayaiḥ bhāvanāśrayebhiḥ
Dativebhāvanāśrayāya bhāvanāśrayābhyām bhāvanāśrayebhyaḥ
Ablativebhāvanāśrayāt bhāvanāśrayābhyām bhāvanāśrayebhyaḥ
Genitivebhāvanāśrayasya bhāvanāśrayayoḥ bhāvanāśrayāṇām
Locativebhāvanāśraye bhāvanāśrayayoḥ bhāvanāśrayeṣu

Compound bhāvanāśraya -

Adverb -bhāvanāśrayam -bhāvanāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria